बुधवार, 24 जून 2015

घालिन लोटांगण​


घालिन लोटांगण वंदीन चरण, डोळ्यांनी पाहिन रूप तुझे ।

प्रेमे आलिंगन आनंदे पूजिन​,  भावें ओवाळिन म्हणे नामा ॥१॥

त्वमेव माता च पिता त्वमेव​, त्वमेव बन्धुश्च सखा त्वमेव। 

त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥२॥

कायेन वाचा मनसेन्द्रिऐवा, बुध्यात्मना वा प्रकृते स्वभावात। 

करोमि यद यद सकलं परस्मै, नारायणायेति समर्पयामि ॥३॥

अच्युतं केशवं रामनारायणं, कृष्णदामोदरं वासुदेवं हरिम । 

श्रीधरं माधवं गोपिकावल्लभं, जानकीनायकं रामचंद्रं भजे ॥४॥

हरे राम हरे राम, राम राम हरे हरे । हरे कृष्णा हरे कृष्णा, कृष्णा कृष्णा हरे हरे ॥५॥
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ​।
निर्विघ्नम कुरु मे देव सर्वकार्येषु सर्वदा॥
~~~~~~~~~~~~~~~~~~~~~~~~~~~
मंत्र पुष्पांजली
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
तेहनाकं महिमान: सचंत यत्र पूर्वेऽ साध्या: सन्ति देवा:॥
ॐ राजाधिराजाय प्रसह्यसाहिने३ नमो वयं वैश्रवणाय कुर्महे।
स मे कामान् कामकामाय मह्यं। कामेश्वरो वैश्रवणो ददातु
कुबेराय वैश्रवणाय महाराजाय नम:॥

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौम: सार्वायुषान्तादापरार्धात पृथिव्यै समुद्रपर्यन्ताया एकराडिति सार्वभौम: सार्वायुषान्तादापरार्धात पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे। आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति।

ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत  विश्वतस्पात्।
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः ॥
ॐ वक्रतुण्डाय विद्महे एक दन्ताय धीमहि। तन्नो दन्ति प्रचोदयात्‌ ॥
मंत्रपुष्पाञ्जलि पुष्पं समर्पयामि ॥
~~~~~~~~~~~~~~~~~~~~~~

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें