गुरुवार, 4 जून 2015

श्री गोपाल सहस्त्रनामस्तोत्रम


कैलासशिखरे रम्ये गौरी पृच्छति शंकरम ।
ब्रह्माण्डखिलनाथस्त्वं सृष्टिसंहारकारकः ॥१॥
त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।
नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥२॥
आश्चर्यमिदमत्यन्तं जायते मम शंकर ।
तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शंकर ॥३॥
श्रीमहादेव उवाच
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।
रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥४॥

स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥५॥

दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत ।
इदं रहस्यं परमं पुरुषार्थप्रदायम ॥६॥

धनरत्नौघमाणिक्यतुरङ्गमगजादिकम ।
ददाति स्मरणादेव महामोक्षप्रदायकम ॥७॥

तत्तेऽहं सम्प्रवक्ष्यामि श्रृणुष्वावहिता प्रिये ।
योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥८॥

संसारसागरोत्तारकारणाय सदा नृणाम ।
श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥९॥

ततो लोका महामूढा विष्णुभक्तिविवर्जिताः ।
निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥१०॥

निरञ्जनो निराकारो भक्तानां प्रीतिकामदः ।
वृन्दावनविहाराय गोपालं रूपमुद्वहन ॥११॥

मुरलीवादनाधारी राधायै प्रीतिमावहन ।
अंशांशेभ्यः समुन्मील्य पुर्णरूपकलायुतः ॥१२॥

श्रीकृष्णचन्द्रो भगवान्नन्दगोपवरोद्यतः ।
धरणीरूपिणी माता यशोदानन्ददायिनी ॥१३॥

द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः ।
ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥१४॥

जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका ।
तया सार्द्धं वचः कृत्वा ततो जातो महीतले ॥१५॥

संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम ।
एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम ॥१६॥

गौरतेजो विना यस्तु श्यामतेजः समर्चयेत ।
जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥१७॥

स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः ।
एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्‍वरि ॥१८॥

तस्माज्ज्योतिरभूद्‍द्वेधा राधामाधवरूपकम ।
तस्मादिदं महादेवि गोपालेनैव भाषितम ॥१९॥

दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले ।
ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥२०॥

निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि ।
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥२१॥

ततो नारदतः सर्वं विरला वैष्णवास्तथा ।
कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥२२॥

शठाय कृपणायाथ दाम्भिकाय सुरेश्‍वरि ।
ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत ॥२३॥

अस्य श्रीगोपालसहस्त्रनामस्तोत्रमन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप्
छंन्दः, श्रीगोपालो देवता, कामो बीजम माया शक्तिः चन्द्रः कीलकम्,
श्रीकृष्णचन्द्रभक्तिरूपफलप्राप्तये श्रीगोपालसहस्त्रनामजपे विनियोगः
अथवा ॐ ऐं क्लीं बीजम श्रीं ह्रीं शक्तीः, श्रीवृन्दावननिवासः कीलकम्,
श्रीराधाप्रियं परं ब्रह्मोति मन्त्रः, धर्मादिचतुर्विधपुरुषार्थसिद्धर्थे जपे विनियोगः ।
करन्यासः
ॐ क्लां अङ्गुष्ठाभ्यां नमः, ॐ क्लीं तर्जनीभ्यां नमः, ॐ क्लूं मध्यमाभ्यां नमः,
ॐ क्लैं अनामिकाभ्यां नमः, ॐ क्लौं कनिष्ठिकाभ्यां नमः, ॐ क्लः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः
ॐ क्लां ह्रदयाय नमः, ॐ क्लीं शिरसे स्वाहा, ॐ क्लूं शिखायै वषट्, ॐ क्लैं कवचाय हुम,
ॐ क्लौं नेत्रत्रयाय वौषट्, ॐ क्लः अस्त्राय फट ।
ध्यानम 
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुः करे कंकणम ।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥

फूल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घवृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥

स्तोत्रम 
ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः ।
श्रीगोपालो महीपालः सर्ववेदाङ्गपारगः ॥१॥

धरणीपालको धन्यः पुण्डरीकः सनातनः ।
गोपतिर्भूपतिः शास्ता प्रहर्ता विश्‍वतोमुखः ॥२॥

आदिकर्ता महाकर्ता महाकालः प्रतापवान ।
जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥३॥

मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान ।
नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥४॥

गोकुलेन्द्रो महाचन्द्रः शर्वरीप्रियकारकः ।
कमलामुखलोलाक्षः पुण्डरीकशुभावहः ॥५॥

दुर्वासाः कपिलो भौमः सिन्धुसागरसङगमः ।
गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः ॥६॥

गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः ।
नन्दादिगोकुलत्राता दाता दारिद्रयभञ्जनः ॥७॥

सर्वमङ्गलदाता च सर्वकामप्रदायकः ।
आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥८॥

गजगामी गजोद्धारी कामी कामकलानिधिः ।
कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥९॥

मालाकारः कृपाकारः कोकिलास्वरभूषणः ।
रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥१०॥

सहस्त्राक्षपुरीभेत्ता महामारीविनाशनः ।
शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥११॥

कुमारीवरदायी च वरेण्यो मीनकेतनः ।
नरो नारायणो धीरो राधापतिरुदारधीः ॥१२॥

श्रीपतिः श्रीनिधिः श्रीमान मापतिः प्रतिराजहा ।
वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥१३॥

रेवतीरमणो रामश्चञ्चलश्चारुलोचनः ।
रामायणशरीरोऽयं रामी रामः श्रियःपतिः ॥१४॥

शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः ।
राधाराधयितो राधी राधाचित्तप्रमोदकः ॥१५॥

राधारतिसुखोपेतो राधामोहनतप्तरः ।
राधावशीकरो राधाहृदयाम्भोजषट्‍पदः ॥१६॥

राधालिङ्गनसम्मोहो राधानर्तनकौतुकः ।
राधासञ्जातसम्प्रीती राधाकामफलप्रदः ॥१७॥

वृन्दापतिः कोशनिधिः कोकशोकविनाशकः ।
चन्द्रपतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥१८॥

रामो दाशरथी रामो भृगुवंशसमुद्भवः ।
आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥१९॥

वृषभानुर्भवो भावः काश्यपिः करुणानिधिः ।
कोलाहलो हली हाली हेली हलधरप्रियः ॥२०॥

राधामुखाब्जमार्तण्डो भास्करो रविजो विधुः ।
विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥२१॥

रोहिणीहृदयानन्दी वसुदेवात्मजो बली ।
नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥२२॥

नागो नवाम्भो विरुदो वीरहा वरदो बली ।
गोपथो विजयी विद्वान शिपिविष्टः सनातनः ॥२३॥

पर्शुरामवचोग्राही वरग्राही श्रृगालहा ।
दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥२४॥

वीरपत्नीयशस्त्राता जराव्याधिविघातकः ।
द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥२५॥

यमुनावेगसंहारी नीलाम्बरधरः प्रभुः ।
विभुः शरासनो धन्वी गणेशो गणनायकः ॥२६॥

लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः ।
वामनो वामनीभूतो वमनो वमनारुहः ॥२७॥

यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः ।
उलूखली महामानी दामबद्धाह्वयी शमी ॥२८॥

भक्तानुकारी भगवान केशवोऽचलधारकः ।
केशिहा मधुहा मोही वृषासुरविघातकः ॥२९॥

अघासुरविनाशी च पूतनामोक्षदायकः ।
कुब्जाविनोदी भगवान कंसमृत्युर्महामखी ॥३०॥

अश्‍वमेधो वाजपेयो गोमेधो नरमेधवान ।
कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥३१॥

रविकोटिप्रतीकाशो वायुकोटिमहाबलः ।
ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥३२॥

कमला कमलाक्षश्च कमलामुखलोलुपः ।
कमलाव्रतधारी च कमलाभः पुरन्दरः ॥३३॥

सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः ।
तारकारिः सुरत्राता मारीचक्षोभकारकः ॥३४॥

विश्‍वामित्रप्रियो दान्तो रामो राजीवलोचनः ।
लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥३५॥

सीतानन्दकरो रामो वीरो वारिधिबन्धनः ।
खरदूषणसंहारी साकेतपुरवासनः ॥३६॥

चन्द्रावलीपतिः कूलः केशी कंसवधोऽमरः ।
माधवो मधुहा माध्वी माध्वीको माधवो मधुः ॥३७॥

मुञ्जाटवीगाहमानो धेनुकारिर्धरात्मजः ।
वंशीवटविहारी च गोवर्धनवनाश्रयः ॥३८॥

तथा तालवनोद्देशी भाण्डीरवनशंखहा ।
तृणावर्तकथाकारी वृषभानुसुतापतिः ॥३९॥

राधाप्राणसमो राधावदनाब्जमधुव्रतः ।
गोपीरञ्जनदैवज्ञो लीलाकमलपूजितः ॥४०॥

क्रीडाकमलसंदोहो गोपिकाप्रीतिरञ्जनः ।
रञ्चको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥४१॥

कामः कामारिभक्तोऽयं पुराणपुरुषः कविः ।
नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥४२॥

अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः ।
ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥४३॥

पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः ।
गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥४४॥

गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः ।
यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥४५॥

भ्रमरः कुन्तली कुन्तीसुतरक्षी महामखी ।
यमुनावरदाता च काश्यपस्य वरप्रदः ॥४६॥

शङ्खचूडवधोद्दामो गोपीरक्षणपत्परः ।
पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥४७॥

फाल्गुनः फाल्गुनसखो विराधवधकारकः ।
रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥४८॥

कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः ।
अंकुशो भूसुरो भामो भामको भ्रामको हरिः ॥४९॥

सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः ।
प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥५०॥

महाधनो महावीरो वनमालाविभूषणः ।
तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥५१॥

शूरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः ।
रविस्तमोहा वह्निश्च वाडवो वडवानलः ॥५२॥

दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः ।
गोपीनाथो महीनाथो वृन्दानाथोऽवरोधकः ॥५३॥

प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः ।
गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥५४॥

कावेरी नर्मदा तापी गण्डकी सरयूस्तथा ।
राजसस्तामसः सत्त्वी सर्वाङ्गी सर्वलोचनः ॥५५॥

सुधामयोऽमृतमयो योगिनीवल्लभः शिवः ।
बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥५६॥

वंशी वंशधरो लोको विलोको मोहनाशनः ।
रवरावो रवो रावो बालो बालबलाहकः ॥५७॥

शिवो रुद्रो नलो नीलो लाङ्गली लाङगलाश्रयः ।
पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥५८॥

मोहिनीमोहनो मायी महामायो महामखी ।
वृषो वृषाकपिः कालः कालीदमनकारकः ॥५९॥

कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः ।
कोमलो वारुणो राजा जलजो जलधारकः ॥६०॥

हारकः सर्वपापघ्नः परमेष्ठी पितामहः ।
खड्‍गधारी कृपाकारी राधारमणसुन्दरः ॥६१॥

द्वादशारण्यसम्भोगी शेषनागफणालयः ।
कामःश्यामःसुखःश्रीदःश्रीपतिःश्रीनिधिःकृतिः ॥६२॥

हरिर्हरो नरो नारो नरोत्तम इषुप्रियः ।
गोपालीचित्तहर्ता च कर्ता संसारतारकः ॥६३॥

आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।
साधुर्मधुर्विधुर्धाता भ्राता क्रूरपरायणः ॥६४॥

रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः ।
वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥६५॥

स्यमन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः ।
गोवर्द्धनो वर्द्धनीयो वर्द्धनी वर्द्धनप्रिय ॥६६॥

वर्द्धन्यो वद्धनो वर्द्धी वार्द्धिन्यः सुमुखप्रियः ।
वर्द्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः ॥६७॥

गोपालरमणीभर्ता साम्बकुष्ठविनाशनः ।
रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः ॥६८॥

श्रीकर्ता विश्वभर्ता च नरो नारायणो बली ।
गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥६९॥

व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।
स्वः श्रेयसं शिवं भद्रं भावुकं भविकं शुभम ॥७०॥

शुभात्मकः शुभः शास्ता प्रशास्ता मेघनादहा ।
ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥७१॥

कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः ।
कृष्णः कामी सदाकृष्णः समस्तप्रियकारकः ॥७२॥

नन्दो नन्दी महानन्दी मादी मादनकः किली ।
मिली हिली गिली गोली गोलो गोलालयो गुली ॥७३॥

गुग्गुली मारकी शाखी वटः पिप्पलकः कृती ।
म्लेच्छहा कालहर्ता च यशोदायश एव च ॥७४॥

अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः ।
हंसो नारायणो लीलो नीलो भक्तिपरायणः ॥७५॥

जानकीवल्लभो रामो विरामो विघ्ननाशनः ।
सहस्त्रांशुर्महाभानुर्वीरबाहुर्महोदधिः ॥७६॥

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥७७॥

सदारामः कृपारामो महारामो धनुर्धरः ।
पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥७८॥

कम्बलाश्वतरो रामो रामायणप्रवर्तकः ।
द्यौर्दिवो दिवसो दिव्यो भव्यो भाविभयापहः ॥७९॥

पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान ।
विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥८०॥

मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः ।
यमो यमारिर्यमनो यामी यामविधायकः ॥८१॥

वंसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः ।
ललिताचन्द्रिकामाली माली मालाम्बुजाश्रयः ॥८२॥

अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिः प्रभु ।
मणिर्दिनमणिश्चैव केदारो बदराश्रयः ॥८३॥

बदरीवनसम्प्रीतो व्यासः सत्यवतीसुतः ।
अमरारिनिहन्ता च सुधासिन्धुर्विधूदयः ॥८४॥

चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ।
श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥८५॥

श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः ।
वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥८६॥

नारायणः परंधाम देवदेवो महेश्वरः ।
चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥८७॥

भगवान सर्वभूतेशो गोपालः सर्वपालकः ।
अनन्तो निर्गुणोऽनन्तो निर्विकल्पो निरञ्जनः ॥८८॥

निराधारो निराकारो निराभासो निराश्रयः ।
पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥८९॥

क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः ।
विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥९०॥

देवकीगर्भसम्भूतो यशोदावत्सलो हरिः ।
शिवः संकर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥९१॥

अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः ।
निर्वाणनायको नित्यो नीलजीमूतसंनिभः ॥९२॥

कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ।
हृषीकेशः पीतवासो वसुदेवप्रियात्मजः ॥९३॥

नन्दगोपकुमारार्यो नवनीताशनः प्रभुः ।
पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः ॥९४॥

अनिरुद्धश्चक्ररथः शार्ङगपाणिश्चतुर्भुजः ।
गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥९५॥

वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः ।
तृणावर्तान्तको भीमो साहसो बहुविक्रमः ॥९६॥

शकटासुरसंहारी बकासुरविनाशनः ।
धेनुकासुरसंघातः पूतनारिर्नृकेसरी ॥९७॥

पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः ।
अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्द्धनः ॥९८॥

धन्यो मान्यो भवो भावो धीरः शान्तो जगद्‍गुरुः ।
अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवतागुरुः ॥९९॥

क्षीराब्धिशयनो धाता लक्ष्मीवाँल्लक्ष्मणाग्रजः ।
धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥१००॥

लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।
कोटीमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥१०१॥

मन्दस्मिततमो गोपो गोपिकापरिवेष्टितः ।
फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥१०२॥

इन्दीवरदलश्यामो बर्हिबर्हावतंसकः ।
मुरलीनिनदाह्लादो दिव्यमाल्याम्बराश्रयः ॥१०३॥

सुकपोलयुगः सुभ्रूयुगलः सुललाटकः ।
कम्बुग्रीवो विशालाक्षो लक्ष्मीवान शुभलक्षणः ॥१०४॥

पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।
कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥१०५॥

किरीटकुण्डलधरः कटकाङ्गदमण्डितः ।
मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥१०६॥

मञ्जीररञ्जितपद सर्वाभरणभूषितः ।
विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥१०७॥

गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः ।
समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥१०८॥

यमुनातीरसञ्चारी राधामन्मथवैभवः ।
गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥१०९॥

श्रृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम ।
सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥११०॥

नरकासुरहारी च मुरारिर्वैरिमर्दनः ।
आदितेयप्रियो दैत्यभीकरश्चेन्दुशेखरः ॥१११॥

जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः ।
पुण्यश्‍लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥११२॥

रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः ।
मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥११३॥

सुधाकरकुले जातोऽनन्तप्रबलविक्रमः ।
सर्वसौभाग्यसम्पन्नो द्वारकायामुपस्थितः ॥११४॥

भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।
सहस्त्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥११५॥

वेदान्तवेद्यः संवेद्यो वैद्यब्रह्माण्डनायकः ।
गोवर्द्धनधरो नाथः सर्वजीवदयापरः ॥११६॥

मूर्तिमान सर्वभूतात्मा आर्तत्राणपरायणः।
सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥११७॥

षङ्‍गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः ।
महानुभावः कैवल्यदायको लोकनायकः ॥११८॥

आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः ।
असमानः समस्तात्मा शरणागतवत्सलः ॥११९॥

उत्पत्तिस्थितिसंहारकारणं सर्वकारणम ।
गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥१२०॥

विष्वक्सेनः सत्यसन्धः सत्यवान सत्यविक्रमः ।
सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः ॥१२१॥

आपन्नार्तिप्रशमनो द्रौपदीमानरक्षकः ।
कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥१२२॥

भक्तिवश्‍यो गुणातीतः सर्वैश्वर्यप्रदायकः ।
दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥१२३॥

भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।
कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥१२४॥

नारसिंहो महावीरः स्तम्भजातो महाबलः ।
प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥१२५॥

उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः ।
गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥१२६॥

शेषपर्यङ्कशयनो वैनतेयरथो जयी ।
अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥१२७॥

योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।
योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥१२८॥

नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः ।
सुषुम्णामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥१२९॥

देहेन्द्रियमनःप्राणसाक्षी चेतः प्रसादकः ।
सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥१३०॥

तत्त्वत्रयात्मकोऽव्यक्तः कुण्डलीसमुपाश्रितः ।
ब्रहाण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥१३१॥

श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः ।
सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात ॥१३२॥

समस्तभुवनाधारः समस्तप्राणरक्षकः ।
समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः ॥१३३॥

नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलः ।
व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥१३४॥

पूर्णानन्दघनीभूतो गोपवेषधरो हरिः ।
कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥१३५॥

गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः ।
वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥१३६॥

बालक्रीडासमासक्तो नवनीतस्य तस्करः ।
गोपालकामिनीजारश्चोरजारशिखामणिः ॥१३७॥

परंज्योतिः पराकाशः परावासः परिस्फुटः ।
अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥१३८॥

सप्तकोटिमहामन्त्रशेखरो देवशेखरः ।
विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥१३९॥

भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः ।
भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥१४०॥

भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः ।
भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥१४१॥

अपारकरुणासिन्धुर्भगवान भक्ततत्परः ॥१४२॥

॥ फलश्रुतिः ॥
इति श्रीराधिकानाथसहस्त्रं नामकीर्तनम ।
स्मरणात पापराशीनां खण्डनं मृत्युनाशनम ॥१॥

वैष्णवानां प्रियकरं महारोगनिवारणम ।
ब्रह्महत्या सुरापानं परस्त्रीगमनं तथा ॥२॥

परद्रव्यापहरणं परद्वेषसमन्वितम ।
मानसं वाचिकं कायं यत्पापं पापसम्भवम ॥३॥

सहस्त्रनामपठनात सर्वं नश्‍यति तत्क्षणात ।
महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान ॥४॥

कार्तिक्यां सम्पठेद्रात्रौ शतमष्टोत्तरं क्रमात ।
पीताम्बरधरो धीमान सुगन्धिपुष्पचन्दनैः ॥५॥

पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च ।
राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥६॥

शतमष्टोत्तरं देवि पठेन्नामसहस्त्रकम ।
तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥७॥

रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।
ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥८॥

यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम ।
कृष्णेनोक्तं राधिकायै मयि प्रोक्तं पुरा शिवे ॥९॥

नारदाय मया प्रोक्तं नारदेन प्रकाशितम ।
मया त्वयि वरारोहे प्रोक्तमेतत्सुदुर्लभम ॥१०॥

गोपनीयं प्रयत्नेन न प्रकाश्यं कथञ्चन ।
शठाय पापिने चैव लम्पटाय विशेषतः ॥११॥

न दातव्यं न दातव्यं न दातव्यं कदाचन ।
देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥१२॥

गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।
अश्वमेधसहस्त्रस्य फलं पाठे भवेद ध्रुवम ॥१३॥

एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः ।
आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम ॥१४॥

तत आरम्भकर्ताऽस्मात सर्वं प्राप्नोति मानवः ।
शतावृत्तं सहस्त्रं च यः पठेद्वैष्णवो जनः ॥१५॥

श्रीवृन्दावनचन्द्रस्य प्रसादात सर्वमाप्नुयात ।
यद्‍गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥१६॥

न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित ।
सर्पादिभूतयक्षाद्या नश्यन्ति नात्र संशयः ॥१७॥

श्रीगोपालो महादेवि वसेत तस्य गृहे सदा ।
गृहे यत्र सहस्त्रं च नाम्नां तिष्ठति पूजितम ॥१८॥

॥ इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्त्रनामस्तोत्रं सम्पूर्णम ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें