शनिवार, 20 जून 2015

।। अथ श्री महागणपति घनापाठः ।।


ॐ ग॒णाना॓म त्वा ग॒णप॑तिगं हवामहे क॒विं क॑वी॒नाम उप॒मश्र॑वस्तवम । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम ॥
प्रणो॑ दे॒वी सर॑स्वती॒ । वाजे॑भिर वा॒जिनीवती । धी॒नाम॑वि॒त्र्य॑वतु ॥
ग॒णे॒शाय॑ नमः । स॒रस्व॒त्यै नमः । श्री गु॒रु॒भ्यो॒ नमः ।
हरिः ॐ ॥
घनापाठः


ग॒णाना॓म त्वा ग॒णाना॓म ग॒णाना॓म त्वा 
ग॒णप॑तिं ग॒णप॑तिं त्वा ग॒णानां॓ ग॒णानां॓ त्वा ग॒णप॑तिम
त्वा॒ ग॒णप॑तिं त्वा त्वा ग॒णप॑तिगं हवामहे हवामहे 
ग॒णप॑तिं त्वा त्वा गणप॑तिगं हवामहे 

 ग॒णप॑तिगं हवामहे हवामहे ग॒णप॑तिं ग॒णप॑तिगं हवामहे
 क॒विन्क॒विगं ह॑वामहे ग॒णप॑तिं ग॒णप॑तिगं हवामहे 
क॒विम ग॒णप॑ति॒मिति॑ग॒ण-प॒ति॒म ॥

ह॒वा॒म॒हे॒ क॒विं क॒विगं॒ ह॑वामहे हवामहे क॒विं 
क॑वी॒नान्क॑वी॒नां क॒विगं॒ ह॑वामहे हवामहे क॒विन्क॑वी॒नाम ॥

क॒विन्क॑वी॒नान्क॒वी॒नां क॒विन्क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तम 
मुप॒मश्र॑वस्तम न्कवी॒नां क॒विन्क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम ॥

क॒वी॒नामु॑प॒मश्र॑व स्तममुप॒मश्र॑वस्तमं कवी॒ना न्क॑वी॒ना 
मु॑प॒मश्र॑वस्तमम । उ॒प॒मश्र॑वस्तम॒ मित्यु॑प॒मश्र॑वः-त॒म॒म ॥

ज्ये॒ष्ट॒राजं॒ ब्रह्म॑णां ब्रह्म॑णां ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॒ 
ब्रह्म॑णां ब्रह्मणो ब्रह्मणो॒ ब्रह्म॑णां ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॑ ज्येष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणः । ज्ये॒ष्ठ॒राज॒मिति॑ज्येष्ठ राजम्॓ ॥

ब्रह्म॑णां ब्रह्मणो ब्रह्मणो॒ ब्रह्म॑णां॒ ब्रह्म॑णां॒ ब्रह्मणस्पते 
पतेब्रह्मणो॒ ब्रह्म॑णां॒ ब्रह्म॑णां ब्रह्मणस्पते ॥

ब्र॒ह्म॒ण॒स्प॒ते॒ प॒ते॒ ब्र॒ह्म॒णो॒ ब्र॒ह्म॒ण॒स्प॒त॒ आप॑ते ब्रह्मणो ब्रह्मणस्पत॒ आ । प॒त॒ आ प॑तेपत॒ आनो॑न॒ आप॑ते पत॒ आनः॑ ॥

आनो॑न॒ आन॑श्शृ॒ण्वन छृण्वन्न॒ आन॑श्शृण्वन । 
न॒ श्शृण्वन छृ॒ण्वन्नो॑न श्शृ॒ण्वन्नूतिभि॑ रू॒तिभि॒श्शृण्वन्नो॑न श्शृ॒ण्वन्नू॒तिभिः॑ ॥

श्शृ॒ण्वन्नू॒तिभि॑ रू॒तिभि॒श्शृ॒ण्वन छृ॒ण्वन्नू॒तिभि॑स्सीद सीदो॒तिभि॑श्शृ॒ण्वन छृ॒ण्वन्नू॒तिभि॑स्सीद ॥

ऊ॒तिभि॑स्सीद सीदो॒तिभि॑ रू॒तिभि॑स्सीद॒ साद॑न॒गं॒ साद॑नगं॒ सीदो॒तिभि॑रू॒तिभि॑स्सीद॒ साद॑नम । ऊ॒तिभि॒ रित्यू॒ति-भिः॒ ॥


सी॒द॒साद॑न॒गं॒ साद॑नगं॒ सीद सीद॒ साद॑नम । साद॑न॒मिति॒ साद॑नम ॥

प्रणो॑ नः॒ प्रप्रणो॑ दे॒वी दे॒वी नः॒ प्रप्रणो॑ दे॒वी । 
नो॑ दे॒वी दे॒वी नो॑नो दे॒वी सर॑स्वती॒ सर॑स्वती दे॒वी नो॑ नो दे॒वी सर॑स्वती ॥

दे॒वी सर॑स्वती॒ सर॑स्वती दे॒वी दे॒वी सर॑स्वती॒ वाजे॒भि॒र्वाजे॑भि॒ स्सर॑स्वती दे॒वी दे॒वी सर॑स्वती दे॒वी सर॒स्वती॒ वाजे॑भिः ॥

सर॑स्वती॒ वाजे॑भि॒ र्वाजे॑भि॒ स्सर॑स्वती॒ सर॑स्वती॒ वाजे॑भि र्वा॒जिनी॑वती वा॒हिनी॑वती॒ वाजे॑भि॒ स्सर॑स्वती॒ सर॑स्वती॒ वाजे॑भि र्वा॒जिनी॑वती ॥

वाजे॑भिर्वा॒जिनी॑वती वा॒जिनी॑वती वाजे॑भि॒र्वाजे॑भिर्वा॒जिनी॑वती । वा॒जिनी॑व॒तीति॑ वा॒जिनी॑वती वाजे॑भि॒र्वाजे॑भिर्वा॒जिनी॑वती । 
वा॒जिनी॑व॒तीति॑ वा॒जिनी॑-व॒ती॒ ॥

धी॒ना म॑वि॒त्र्य॑वि॒त्री धी॒नां धी॒नाम॑वि॒त्र्य॑ वत्व वत्ववि॒त्री धी॒नां धी॒नाम॑वि॒त्र्य॑वतु । 
अ॒वि॒त्र्य॑वत्वव त्ववि॒त्र्य॑वि॒ त्र्य॑वतु । अ॒व॒त्वित्य॑वतु ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें